B 112-16 Mahāvajrabhairavatantra

Manuscript culture infobox

Filmed in: B 112/16
Title: Mahāvajrabhairavatantra
Dimensions: 32 x 13 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/111
Remarks:

Reel No. B 112/16

Inventory No. 33780

Title Mañjuśryākhyamahābhairavacakrayoga

Remarks

Author

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 13.0 cm

Binding Hole

Folios 9

Lines per Folio 9

Foliation figures in upper left-hand margin and in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/111

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate majñju[[śryā]]khya śrīvajrabhairavāya ||

athātaḥ saṃpravakṣyāmi vajrabhairavasādhanaṃ |
sarveṣām eva devānāṃ atyugraha(!) bhayānakam ||

tatrādau mantri(!) kvacit(!) manonukūlasthāne sthitvā sarvakarmāṇi sādhayet || tatra sthānāni kathyante | śmaśāne nadītaṭe ekabṛkṣe ekaliṅge vā catuṣpathe parvvate śikhare śūnyāyatane mātṛgra(!)he vā devāyatane, saṃgrāmabhūmau nagarāʼvaśyagrāmādisthāneṣu sthitvā mantrī asmin mahāvajrabhairavatantre abhiṣikto yogi vaśyākarṣaṇamāraṇoccāṭanavidveṣaṇastaṃbhanakhaḍgāṃjanapātālaguṭikārasarasāyanāni | nidhānabhūtavetālapiśācayakṣayakṣa(!)ṇī, nāgādīṃś ca sādhayet | (fol. 1v1–5)

End

nivikalpāye(!) gubhaṭṭāye suparikṣāguṇāma tasmai śiṣyāye || śrīmahāvajrabhairavatantraṃ dātavyaṃ | anyathā dadhāti mantrī tadā śiṣyeṇa saha narakaṃ yāṃti na śaṃsayaḥ || iha loke mahābhaye manubhavaṃti | paralokye narakaṃ vrajet || samayabhedatvād iti ||    || (fol. 9r2–4)

Colophon

etasmin maṃjuśriyā⟪kṣa⟫[[khya]]mahāvajrabhairavacakrayogataṃtradhyānakarmasiddhiparikṣākalpa[ḥ] saptamaḥ ||    ||

anena pun(!)yena, jagacchrīmahāvajrabhairava samaṃ bhavatu || ○ || oṃ hrīṃ ṣtrīḥ vikṛtānane huṃ phaṭ || ❁ || oṃ yamāntakāya huṃ phaṭ ||    ||

e(!) dharmā hetuprabhavā,
hetu(!) teṣāṃ tathāgato ⟨|⟩ hyavadat
teṣāṃ ca yo nirodha(!),
evaṃ vādi(!) mahāśramaṇam || ○ || (fol. 9r4–8)

Microfilm Details

Reel No. B 112/16

Date of Filming not indicated

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-12-2008