B 112-16 Mahāvajrabhairavatantra
Manuscript culture infobox
Filmed in: B 112/16
Title: Mahāvajrabhairavatantra
Dimensions: 32 x 13 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/111
Remarks:
Reel No. B 112/16
Inventory No. 33780
Title Mañjuśryākhyamahābhairavacakrayoga
Remarks
Author
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 32.0 x 13.0 cm
Binding Hole
Folios 9
Lines per Folio 9
Foliation figures in upper left-hand margin and in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/111
Manuscript Features
Excerpts
Beginning
oṃ namo bhagavate majñju[[śryā]]khya śrīvajrabhairavāya ||
athātaḥ saṃpravakṣyāmi vajrabhairavasādhanaṃ |
sarveṣām eva devānāṃ atyugraha(!) bhayānakam ||
tatrādau mantri(!) kvacit(!) manonukūlasthāne sthitvā sarvakarmāṇi sādhayet || tatra sthānāni kathyante | śmaśāne nadītaṭe ekabṛkṣe ekaliṅge vā catuṣpathe parvvate śikhare śūnyāyatane mātṛgra(!)he vā devāyatane, saṃgrāmabhūmau nagarāʼvaśyagrāmādisthāneṣu sthitvā mantrī asmin mahāvajrabhairavatantre abhiṣikto yogi vaśyākarṣaṇamāraṇoccāṭanavidveṣaṇastaṃbhanakhaḍgāṃjanapātālaguṭikārasarasāyanāni | nidhānabhūtavetālapiśācayakṣayakṣa(!)ṇī, nāgādīṃś ca sādhayet | (fol. 1v1–5)
End
nivikalpāye(!) gubhaṭṭāye suparikṣāguṇāma tasmai śiṣyāye || śrīmahāvajrabhairavatantraṃ dātavyaṃ | anyathā dadhāti mantrī tadā śiṣyeṇa saha narakaṃ yāṃti na śaṃsayaḥ || iha loke mahābhaye manubhavaṃti | paralokye narakaṃ vrajet || samayabhedatvād iti || || (fol. 9r2–4)
Colophon
etasmin maṃjuśriyā⟪kṣa⟫[[khya]]mahāvajrabhairavacakrayogataṃtradhyānakarmasiddhiparikṣākalpa[ḥ] saptamaḥ || ||
anena pun(!)yena, jagacchrīmahāvajrabhairava samaṃ bhavatu || ○ || oṃ hrīṃ ṣtrīḥ vikṛtānane huṃ phaṭ || ❁ || oṃ yamāntakāya huṃ phaṭ || ||
e(!) dharmā hetuprabhavā,
hetu(!) teṣāṃ tathāgato ⟨|⟩ hyavadat
teṣāṃ ca yo nirodha(!),
evaṃ vādi(!) mahāśramaṇam || ○ || (fol. 9r4–8)
Microfilm Details
Reel No. B 112/16
Date of Filming not indicated
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 04-12-2008